UP board Syllabus महामना मालवीय class 12

BoardUP Board
Text bookNCERT
SubjectSahityik Hindi
Class 12th
हिन्दी खण्ड-ख संस्कृतमहामना मालवीय
Chapter 9
CategoriesSahityik Hindi Class 12th
website Nameupboarmaster.com

गद्यांशों एवं श्लोकों का सन्दर्भ सहित हिन्दी में अनुवाद

प्रश्न-पत्र में संस्कृत के पाठों (गद्य व पद्य) से दो गद्यांश व दो श्लोक दिए जाएंगे, जिनमें से एक गद्यांश व एक श्लोक का सन्दर्भ
सहित हिन्दी में अनुवाद करना होगा, दोनों के लिए 5-5 अंक निर्धारित हैं।

  1. महामनस्विन: मदनमोहनमालवीयस्य जन्म प्रयागे प्रतिष्ठित-परिवारेऽभवत। अस्य पिता पण्डितव्रजनाथमालवीयः संस्कृतस्य सम्मान्य: विद्वान् आसीत्। अयं प्रयागे एव संस्कृतपाठशालायां राजकीयविद्यालये म्योर-सेण्ट्रल महाविद्यालये च शिक्षा प्राप्य अत्रैव राजकीय विद्यालये अध्यापनम् आरब्धवान्। युवक: मालवीयः स्वकीयेन प्रभावपूर्णभाषणेन जनानां मनांसि अमोहयत्। अतः अस्य सुहृदः तं प्राड्विवाकपदवी प्राप्य देशस्य श्रेष्ठतरां सेवां कर्तुं प्रेरितवन्तः। तद्नुसारम् अयं विधिपरीक्षामुत्तीर्य
    प्रयागस्थे उच्चन्यायालये प्राड्विवाककर्म कर्तुमारभत्। विधे: प्रकष्टज्ञानेन, मधुरालापेन, उदारव्यवहारेण चायं शीघ्रमेव
    मित्राणां न्यायाधीशानाञ्च सम्मानभाजनमभवत्।

शब्दार्थ प्रयागे -प्रयाग में प्रतिष्ठित -सम्मानित सम्मान्यः -सम्माननीय प्राप्य -प्राप्त करके,आरब्धवान् -प्रारम्भ किया; अमोहयत् -मोह लिया:प्राविवाकपदवीं -वकील की पदवी प्राविवाककर्म -वकालत:विधे: -कानून के न्यायाधीशानाञ्च -और
न्यायाधीशों के

सन्दर्भ प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक संस्कृत’ के ‘महामना मालवीयः’ पाठ से उद्धृत है।

अनुवाद महामना मदनमोहन मालवीय का जन्म प्रयाग (इलाहाबाद) के एक प्रतिष्ठित परिवार में हुआ था। इनके पिता पण्डित व्रजनाथ
मालवीय संस्कृत के माननीय विद्वान् थे। इन्होंने प्रयाग में ही संस्कृत पाठशाला, राजकीय विद्यालय तथा म्योर-सेण्ट्रल महाविद्यालय में शिक्षा प्राप्त कर यहीं राजकीय विद्यालय में अध्यापन प्रारम्भ किया। युवा मालवीय ने अपने प्रभावपूर्ण (ओजस्वी) भाषण से लोगों का मन मोह लिया। अतः इनके शुभचिन्तकों ने इन्हें अधिवक्ता (वकील) की पदवी प्राप्त कर राष्ट्र की श्रेष्ठतम (उच्चतम) सेवा करने के लिए प्रेरित किया।
उसी के अनुसार इन्होंने विधि (कानून) की परीक्षा उत्तीर्ण कर प्रयाग स्थित उच्च न्यायालय में वकालत प्रारम्भ कर दी। विधि के उत्कृष्ट
ज्ञान, मृदु वार्तालाप तथा (अपने) उदार व्यवहार से शीघ्र ही ये मित्रों एवं न्यायाधीशों के सम्मान के पात्र बन गए।

2 महापुरुषाः लौकिक-प्रलोभनेषु बद्धाः नियतलक्ष्यान्न कदापि भ्रश्यन्ति। देशसेवानुरक्तोऽयं युवा उच्चन्यायालयस्य परिधौ
स्थातुं नाशक्नोत्। पण्डित मोतीलाल नेहरू-लालालाजपतरायप्रभृतिभिः अन्यैः राष्ट्रनायकैः सह सोऽपि देशस्य स्वतन्त्रतासङ्ग्रामेऽवतीर्णः। देहल्यां त्रयोविंशतितमे काङ्ग्रेसस्याधिवेशनेऽयम् अध्यक्षपदमलङ्कृतवान्। रोलट एक्ट’
इत्याख्यस्य विरोधेऽस्य ओजस्विभाषणं श्रुत्वा आङ्ग्लशासकाः भीताः जाताः। बहुवारं कारागारे निक्षिप्तोऽपि अयं वीर:
देशसेवाव्रतं नात्यजत

शब्दार्थ महापुरुषाः -महान् पुरुष,लौकिक -सांसारिक प्रलोभनेषु -प्रलोभनों में (लालच में),बद्धाः -बँधकर या फँसकर;
नियतलक्ष्यान्न -नियम (निश्चित) लक्ष्य से नहीं;अश्यन्ति -विचलित होते हैं,देशसेवानुरक्तोऽयम् -देशसेवा में अनुरक्त यह;
परिधौ -सीमा में भीताः जाताः –भयभीत हो गए।

सन्दर्भ पूर्ववत्।

अनुवाद महापुरुष सांसारिक प्रलोभनों में फँसकर निश्चित लक्ष्य से
कदापि विचलित नहीं होते। राष्ट्रसेवा में लीन यह युवक उच्च न्यायालय की सीमा में नहीं बँध सका। पण्डित मोतीलाल नेहरू, लाला लाजपतराय जैसे अन्य राष्ट्रनायकों सहित ये भी देश के स्वतन्त्रता संग्राम में कूद पड़े। दिल्ली में कांग्रेस के तेईसवें अधिवेशन में इन्होंने अध्यक्ष पद को सुशोभित किया। रोलट एक्ट’ के
विरोध में इनके ओजस्वी भाषण को सुनकर अंग्रेज शासक भयभीत हो उठे। कई बार जेल जाने के पश्चात् भी इस वीर ने राष्ट्रसेवा-व्रत का त्याग नहीं किया।

3 हिन्दी-संस्कृताङ्ग्लभाषासु अस्य समानः अधिकारः आसीत्।
हिन्दी-हिन्दु-हिन्दुस्थानानामुत्थानाय अयं निरन्तरं प्रयत्नमकरोत्।
शिक्षयैव देशे समाजे च नवीन: प्रकाश: उदेति अत: श्रीमालवीयः
वाराणस्यां काशीहिन्दूविश्वविद्यालयस्य संस्थापनमकरोत्। अस्य
निर्माणाय अयं जनान् धनम् अयाचत् जनाश्च महत्यस्मिन् ज्ञानयज्ञे
प्रभूतं धनमस्मै प्रायच्छन्, तेन निर्मितोऽयं विशाल: विश्वविद्यालयः
भारतीयानां दानशीलतायाः श्रीमालवीयस्य यशसः च प्रतिमूर्तिरिव
विभाति। साधारणस्थितिकोऽषि जनः महतोत्साहेन, मनस्वितया,
पौरुषेण च असाधारणमपि कार्यं कर्तुं क्षमः इत्यदर्शयत्
मनीषिमूर्धन्यः मालवीयः। एतदर्थमेव जनास्तं महामना इत्युपाधिना
अभिधातुमारब्धवन्तः।

शब्दार्थ उत्थानाय-उत्थान के लिए: अयं-इसने निरन्तर लगातार
शिक्षय-शिक्षा से ही; नवीन-नया; उदेति-उदय होता है। प्रभूतम्-
बहुत-सा, प्रायच्छन्-दिया, प्रतिमूर्तिरिक-प्रतिकृति-सा:
साधारणस्थिति-कोऽधि-साधारण स्थिति वाला भी.
अभिधातुमारब्धवन्त-सम्बोधित करना प्रारम्भ कर दिया।

सन्दर्भ पूर्ववत्।

अनुवाद इन्हें हिन्दी, संस्कृत एवं अंग्रेजी भाषाओं पर समान अधिकार था। इन्होंने हिन्दी, हिन्दू एवं हिन्दुस्तान के उत्थान के लिए निरन्तर प्रयत्न किया। शिक्षा से ही राष्ट्र तथा समाज में नव-प्रकाश का उदय होता है, इसलिए श्री मालवीय जी ने वाराणसी (बनारस) में काशी हिन्दूविश्वविद्यालय की स्थापना की। इसके निर्माण के लिए इन्होंने लोगों से धन माँगा। इस महाज्ञान-यज्ञ में। लोगों ने इन्हें पर्याप्त धन दिया। उससे निर्मित यह विशाल विश्वविद्यालय भारतीयों की दानशीलता तथा श्री मालवीय जी के यश (ख्याति) की प्रतिमूर्ति के रूप में शोभायमान है।

विद्वानों में श्रेष्ठ मालवीय जी ने यह दिखा दिया कि साधारण स्थिति वाला भी महान् उत्साह, विचारशीलता तथा पुरुषार्थ से असाधारण कार्य करने में सक्षम होता है, इसलिए लोगों ने इन्हें ‘महामना’ उपाधि से सम्बोधित करना आरम्भ कर दिया।

4 महामना विद्वान् वक्ता, धार्मिको नेता, पटुः पत्रकारश्चासीत्। परमस्य सर्वोच्चगुण: जनसेवैव आसीत्। यत्र कुत्रापि अयं जनान् दुःखितान पीड्यमानांश्चापश्यत् तत्रैव स: शीघ्रमेव उपस्थितः, सर्वविधं साहाय्यञ्च अकरोत्। प्राणिसेवा अस्य स्वभाव एवासीत्। अद्यास्माकं मध्येऽनुपस्थितोऽपि महामना मालवीयः स्वयशसोऽमूर्तरूपेण प्रकाशं वितरन् अन्धे तमसि निमग्नान् जनान् सन्मार्ग दर्शयन् स्थान-स्थाने, जने-जने उपस्थित एव।

शब्दार्थ पटु-निपुण; जनसेवैव-जन सेवा ही; कुत्रापि-कहीं भी;
जनान्-मनुष्यों को पीड्यमानान्-पीड़ितों को तत्रैव-वहीं; अद्य-आज;
वितरन्-बाँटते हुए; अन्धे-गहन अन्धकार में।

सन्दर्भ पूर्ववत्।

अनुवाद महामना विद्वान् वक्ता, धार्मिक नेता एवं कुशल पत्रकार थे, किन्तु जनसेवा ही इनका सर्वोच्च गुण था। ये जहाँ कहीं भी लोगों को दुःखी और पीड़ित देखते, वहाँ शीघ्र उपस्थित होकर सब प्रकार की सहायता करते थे। प्राणियों की सेवा ही इनका स्वभाव था। आज हमारे बीच अनुपस्थित होकर भी महामना मालवीय
अमूर्तरूप से अपने यश का प्रकाश बाँटते हुए गहन अन्धकार में डूबे हुए लोगों को सन्मार्ग दिखाते हुए स्थान-स्थान पर जन-जन में उपस्थित हैं।

5.जयन्ति ते महाभागा जन-सेवा-परायणाः।
जरामृत्युभयं नास्ति येषां कीर्तितनोः क्वचित।।

शब्दार्थ जयन्ति-जय हो जन-सेवा-परायणाः-जन सेवा में तत्पर रहने
वाले, जरामृत्युभ-जरावस्था और मृत्यु का भय; नास्ति-नहीं है;
कीर्तितनो-यश रूपी शरीर को क्वचित्-कहीं भी।

सन्दर्भ प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘महामना । मालवीयः’ पाठ से उद्धृत है।

अनुवाद जन-सेवा में परायण (तत्पर) वे व्यक्ति (महापुरुष) जयशील होते हैं, । जिनके यशरूपी शरीर को कहीं भी बुढ़ापे तथा मृत्यु का भय नहीं है। यहाँ कहने का तात्पर्य यह है कि जो लोग अपना जीवन जनकल्याण के लिए। समर्पित कर देते हैं, उनकी कीर्ति मृत्यु के बाद भी जीवित रहती है।

अति लघुउत्तरीय प्रश्न

प्रश्न-पत्र में संस्कृत के पाठों (गद्य व पद्य) से चार अति लघु उत्तरीय प्रश्न दिए जाएँगे, जिनमें से किन्हीं दो के उत्तर संस्कृत में लिखने होंगे, प्रत्येक प्रश्न के लिए 4 अंक निर्धारित हैं।

  1. महामनस्विनः मदनमोहनमालवीयस्य जन्म कुत्र अभवत्?
    अथवा मदनमोहनमालवीयस्य जन्म कुत्र अभवत्?
    उत्तर मदनमोहनमालवीयस्य जन्म प्रयागनगरे अभवत्।
  2. श्रीमालवीयस्य पितुः किं नाम आसीत्?
    अथवा महामना मालवीयः कस्य पुत्रः आसीत्?
    उत्तर श्रीमालवीयस्य पितुः नाम पण्डितव्रजनाथमालवीयः इति आसीत्।
  3. मदनमोहनमालवीयः कुत्र अध्यापनम् आरब्धवान्?
    उत्तर मदनमोहनमालवीयः राजकीय विद्यालये अध्यापनम् आरब्धवान्।
  4. मालवीयः केन जनानां मनांसि अमोहय?
    उत्तर मालवीयः प्रभावपूर्णभाषणेन जनानां मनांसि अमोहयत्।
  5. मालवीयः काम् परीक्षाम् उत्तीर्णम् अकरोत्?
    उत्तर मालवीयः विधिपरीक्षाम् उत्तीर्णम् अकरोत्।
  6. मालवीयः कुत्र प्राड्विवाककर्म कर्तुमारभ?
    उत्तर मालवीयः प्रयागस्थे उच्चन्यायालये प्राड्विवाककर्म कर्तुमारभत्।
  7. मालवीयः कीदृशः पुरुषः आसीत्?
    उत्तर मालवीयः मधुरभाषी, उदारः पुरुषः च आसीत्।
  8. मालवीय: कास्मिन् वर्षे काङ्ग्रेसस्य अध्यक्षः अभवत्?
    उत्तर मालवीयः त्रयोविंशतितमे वर्षे काङ्ग्रेसस्य अध्यक्षः अभवत्।
  9. मालवीयस्य ओजस्विभाषणं श्रुत्वा के भीताः जाताः?
    उत्तर मालवीयस्य ओजस्विभाषणं श्रुत्वा आङ्लशासकाः भीताः जाताः।
  10. मालवीय: महोदयः कं न अत्यजत्?
    उत्तर मालवीयः महोदयः देशसेवाव्रतं न अत्यजत्।
  11. कासु भाषासु मालवीयमहोदयस्य समानः अधिकारः आसीत्?
    उत्तर हिन्दी-संस्कृत-आङ्ग्ल-भाषासु मालवीय महोदयस्य समानः। अधिकारः आसीत्।
  12. मालवीयस्य कासु समानम् अधिकारः आसीत्?
    उत्तर मालवीयस्य सर्वासु भाषासु समानम् अधिकारः आसीत्।
  13. मालवीय: केषाम् उत्थानाय प्रयत्नम् अकरोत्?
    उत्तर मालवीयः हिन्दीहिन्दूस्थानानाम् उत्थानाय प्रयत्नम् अकरोत्।
  14. कया एव देशे समाजे च नवीनः प्रकाश: उदेति?
    उत्तर शिक्षया एव देशे समाजे च नवीनः प्रकाशः उदेति।
  15. महामना मालवीयः वाराणसी-नगरे कस्य विश्वविद्यालयस्य
    संस्थापनमकरोत्?
    अथवा काशी हिन्दू विश्वविद्यालयस्य संस्थापकः कः आसीत्? |
    अथवा श्रीमालवीयः कस्य विश्वविद्यालयस्य स्थापनम् अकरोत्?
    उत्तर महामना मालवीयः वाराणसी-नगरे काशी हिन्दू विश्वविद्यालयस्य संस्थापनमकरोत्।
  16. शिक्षायाः क्षेत्रे श्रीमालवीयः किमकरोत्?
    उत्तर शिक्षायाः कृते श्रीमालवीयः काशी हिन्दू विश्वविद्यालयस्य
    संस्थापनमकरोत्।
  17. काशीविश्वविद्यालयः कस्य यशसः प्रतिमूर्तिरिव विभाति?
    उत्तर काशीविश्वविद्यालयः मालवीयस्य यशसः प्रतिमूर्तिरिव विभाति।
  18. जनः काभिः असाधारणमपि कार्यं कर्तुं क्षमः?
    उत्तर जनः महता उत्साहेन, मनस्वितया, पौरुषेण च असाधारणमपि कार्य कर्तुं क्षमः।
  19. जनाः तं केन उपाधिना अभिधातुमारब्धवन्तः?
    उत्तर जनाः तं ‘महामना’ इति उपाधिना अभिधातुमारब्धवन्तः।
  20. श्रीमालवीयस्य चरित्रे कः सर्वोच्चगुणः आसीतू?
    उत्तर श्रीमालवीयस्य चरित्रे सर्वोच्चगुणः जन-सेवा आसीत्।
  21. प्राणिसेवा कस्य स्वभावः आसीत्?
    उत्तर प्राणिसेवा मालवीयस्य स्वभावः आसीत्।

Leave a Comment